<< अभ्युत्थान आबिब >>

अभ्युपाय Meaning in English



अभ्युपाय शब्द का अंग्रेजी अर्थ : abhyupai


अभ्युपाय हिंदी उपयोग और उदाहरण

""जयरथ यहाॅ आणवोपाय की व्याख्या करते हुए पद्वति और प्रक्रिया के मध्य भेद के अंतिम अवकाश को भी समाप्त कर देते हैं - अभ्युपायत इति भोगोपायभूतशास्त्र प्रक्रिया द्यनुसारेण इत्यर्थः।


""५४. उदकार्गल (अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः ।


५४. उदकार्गल (अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः ।





अभ्युपाय Meaning in Other Sites