अभ्युपाय Meaning in English
अभ्युपाय शब्द का अंग्रेजी अर्थ : abhyupai
ऐसे ही कुछ और शब्द
आबिबआबिद
आबिदन
नियमों का पालन करना
आबिदी
आबिदजान
अबीगैल
अबिजान
एबिलीन
अबीलिनी
काबिलियत
योग्यता
न भ्रष्ट होने योग्यता
स्वीकार करने की क्षमता
मान लेने को योग्यता
अभ्युपाय हिंदी उपयोग और उदाहरण
""जयरथ यहाॅ आणवोपाय की व्याख्या करते हुए पद्वति और प्रक्रिया के मध्य भेद के अंतिम अवकाश को भी समाप्त कर देते हैं - अभ्युपायत इति भोगोपायभूतशास्त्र प्रक्रिया द्यनुसारेण इत्यर्थः।
""५४. उदकार्गल (अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः ।
५४. उदकार्गल (अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः ।